-
Notifications
You must be signed in to change notification settings - Fork 2
/
Copy path29-Jataka-3.txt
4018 lines (3075 loc) · 133 KB
/
29-Jataka-3.txt
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
220
221
222
223
224
225
226
227
228
229
230
231
232
233
234
235
236
237
238
239
240
241
242
243
244
245
246
247
248
249
250
251
252
253
254
255
256
257
258
259
260
261
262
263
264
265
266
267
268
269
270
271
272
273
274
275
276
277
278
279
280
281
282
283
284
285
286
287
288
289
290
291
292
293
294
295
296
297
298
299
300
301
302
303
304
305
306
307
308
309
310
311
312
313
314
315
316
317
318
319
320
321
322
323
324
325
326
327
328
329
330
331
332
333
334
335
336
337
338
339
340
341
342
343
344
345
346
347
348
349
350
351
352
353
354
355
356
357
358
359
360
361
362
363
364
365
366
367
368
369
370
371
372
373
374
375
376
377
378
379
380
381
382
383
384
385
386
387
388
389
390
391
392
393
394
395
396
397
398
399
400
401
402
403
404
405
406
407
408
409
410
411
412
413
414
415
416
417
418
419
420
421
422
423
424
425
426
427
428
429
430
431
432
433
434
435
436
437
438
439
440
441
442
443
444
445
446
447
448
449
450
451
452
453
454
455
456
457
458
459
460
461
462
463
464
465
466
467
468
469
470
471
472
473
474
475
476
477
478
479
480
481
482
483
484
485
486
487
488
489
490
491
492
493
494
495
496
497
498
499
500
501
502
503
504
505
506
507
508
509
510
511
512
513
514
515
516
517
518
519
520
521
522
523
524
525
526
527
528
529
530
531
532
533
534
535
536
537
538
539
540
541
542
543
544
545
546
547
548
549
550
551
552
553
554
555
556
557
558
559
560
561
562
563
564
565
566
567
568
569
570
571
572
573
574
575
576
577
578
579
580
581
582
583
584
585
586
587
588
589
590
591
592
593
594
595
596
597
598
599
600
601
602
603
604
605
606
607
608
609
610
611
612
613
614
615
616
617
618
619
620
621
622
623
624
625
626
627
628
629
630
631
632
633
634
635
636
637
638
639
640
641
642
643
644
645
646
647
648
649
650
651
652
653
654
655
656
657
658
659
660
661
662
663
664
665
666
667
668
669
670
671
672
673
674
675
676
677
678
679
680
681
682
683
684
685
686
687
688
689
690
691
692
693
694
695
696
697
698
699
700
701
702
703
704
705
706
707
708
709
710
711
712
713
714
715
716
717
718
719
720
721
722
723
724
725
726
727
728
729
730
731
732
733
734
735
736
737
738
739
740
741
742
743
744
745
746
747
748
749
750
751
752
753
754
755
756
757
758
759
760
761
762
763
764
765
766
767
768
769
770
771
772
773
774
775
776
777
778
779
780
781
782
783
784
785
786
787
788
789
790
791
792
793
794
795
796
797
798
799
800
801
802
803
804
805
806
807
808
809
810
811
812
813
814
815
816
817
818
819
820
821
822
823
824
825
826
827
828
829
830
831
832
833
834
835
836
837
838
839
840
841
842
843
844
845
846
847
848
849
850
851
852
853
854
855
856
857
858
859
860
861
862
863
864
865
866
867
868
869
870
871
872
873
874
875
876
877
878
879
880
881
882
883
884
885
886
887
888
889
890
891
892
893
894
895
896
897
898
899
900
901
902
903
904
905
906
907
908
909
910
911
912
913
914
915
916
917
918
919
920
921
922
923
924
925
926
927
928
929
930
931
932
933
934
935
936
937
938
939
940
941
942
943
944
945
946
947
948
949
950
951
952
953
954
955
956
957
958
959
960
961
962
963
964
965
966
967
968
969
970
971
972
973
974
975
976
977
978
979
980
981
982
983
984
985
986
987
988
989
990
991
992
993
994
995
996
997
998
999
1000
j iii_utf8
[pts vol j - 3] [\z j /] [\f iii /]
[pts page 001] [\q 1/]
[bjt page 162] [\x 162/]
catukkanipāto
1. vivaravaggo
[pts page 003] [\q 3/]
508. vivaratha 1- imāsaṁ dvāraṁ nagaraṁ pavisituṁ mayā,
aruṇarājassa sihena susiṭṭhena surakkhitaṁ nandisenena. 2-
[pts page 006] [\q 6/]
509. jayo kaliṅgānaṁ asayhasāhinaṁ
parājayo anayo assakānaṁ,
icceva te bhāsitaṁ brahmacāri
na ujajubhūtā vitathaṁ bhaṇanti
[pts page 007] [\q 7/]
510. devā musāvādamupātivattā
saccaṁ 3- dhanaṁ paramaṁ tesu sakka,
taṁ te musāhāsitaṁ devarāja
kiṁ vāpaṭicca maghavā mahinda.
511. nanu te sutaṁ burāhmaṇa bhaññamāne
dvo na issanti purisaparakkamassa,
damo samādhi manaso adejjho 4-
avyaggatā nikkhamanañca kāle,
daḷhañca viriyaṁ purisaparakkamo ca
teneva āsi vijayo assakānanti.
1. cullakāliṅgajātakaṁ.
[pts page 012] [\q 12/]
512. adeyyesu dadaṁ dānaṁ deyyesu nappavecchati. 5-
āpāsu 6- vyasanaṁ patto sahāyaṁ nādhigacchati.
513. nādeyyesu dadaṁ dānaṁ deyyesu yo pavecchati,
āpāsu vyasanaṁ patto sahāyamadhigacchati.
1. civaratha imāsaṁ davāraṁ nagaraṁ pavisantu aruṇarājassa, sihenasusanethana - surakkhiṁ nandi senena, syā civaratha imāsaṁ vāraṁ nagarantaṁ pavisituṁ - machasaṁ.
2. susiṭṭhena - nandisenena - machasaṁ
3. saccaṁ tatha; pemakaraṁnu sakka - machasaṁ saccaṁ tataṁ paramaṁ karannu sakka - syā
4. ahejjo - machasaṁ 5. na pavecchati - machasaṁ 6. āvāsu byasanaṁ - machasaṁ.
[bjt page 164. [\x 164/] ]
514. saññogasambhogavisesadassanaṁ.
anariyadhammesu saṭhesu nasasti,
katañca ariyesu ca añajasesu ca
mahapphalaṁ hoti aṇumpi 1- tādisu.
515. yo pubbe katakalyāṇo akā loke sudukkaraṁ,
pacchā kayirā na vā kayārā accantaṁ pujanāraho'ti.
1. mahāassārohajātakaṁ.
[pts page 014] [\q 14/]
516. anuttare 2- kāmaguṇe samiddhe
bhutvāna pubbe vasi 3- ekarājā,
sodāni dugge narakambhi khitto
nappajahe vaṇṇabalaṁ purāṇaṁ.
517. pubbeva khanti ca tapo ca mayhaṁ
sampatthitā dababasenā 4- ahosi,
taṁdāni laddhāna kathannu rājā
jahe ahaṁ vaṇṇabalaṁ purāṇaṁ.
518. sabbaṁ kireva 5- pariniṭṭhitāni
yasassinaṁ paññavantaṁ 6- visayha,
yaso ca laddhā purimaṁ 7- uḷāraṁ
nappajahe vaṇṇabalaṁ purāṇaṁ.
518. panujja dukkhena sukhaṁ janinda
sukhena cā dukkhamasayhasāhi,
ubhayattha santo 8- abhinibbutattā
sukhe ca dukkhe ca bhavanti tulyā'ti
3. ekarājajātakaṁ.
[pts page 016] [\q 16/]
520. imāni maṁ daddara tāpayanti
vācāduruttāni nussaloke,
maṇḍukabhakkhā udakantasevi
āsivisaṁ 9- maṁ avisā sapanti.
1. aṇumapi tādisu - machasaṁ 2. anuttaro - machasaṁ 3. vasi - machasaṁ
4. dubbhisena - machasaṁ, syā 5. sabbākirevaṁ - machasaṁ sabbākireva - syā
6. paññavataṁ - si 7. purisa - machasaṁ tthā - si
9. āsivasaṁ - machasaṁ.
[bjt page 166] [\x 166/]
[pts page 017] [\q 17/]
521. sakā raṭṭhā pabbājito 1- aññaṁ janapadaṁ gato, mahantaṁ koṭṭhaṁ kayirātha duruttānaṁ nidhetave.
522. yattha posaṁ na jānanti jātiyā vinayena vā,
na tattha mānaṁ kayirātha vasamaññātake jane.
523. videsavāsaṁ vasato jātavedasamenapi,
khamitabbaṁ sapaññena api dāsassa tajjitanti.
4. daddarajātakaṁ.
[pts page 019] [\q 19/]
524. natthi loke raho nāma pāpakammaṁ pakubbato,
passanti vanabhūtāni taṁ bālo maññati 2- raho.
525. ahaṁ raho na passāmi suññaṁ vāpi na vijjati,
yattha aññaṁ na passāmi asuññaṁ hoti taṁ mayā.
526. dujjacco ca 3- sujacco ca nando ca pukhavacachako,
vejjo addhuvasīlo ca te dhammaṁ jahumatthikā.
527. brāhmaṇe ca kathaṁ jahe sabbadhammānapāragu,
yo dhammamanupāleti dhitimā saccanikkamoti.
5. sīlavimaṁsajātakaṁ.
[pts page 021] [\q 21/]
528. tiṁ aṇḍakā ime deva nikkhittā kaṁsamallake,
upalohitakā vaggu taṁ 4- me akkhāhi pucchito.
[pts page 022] [\q 22/]
529. yāni pure tvaṁ devi baṇḍu nantakavāsini,
ucchaṅgahatthā pacināsi tassā te koliyaṁ phalaṁ.
530. uḍḍayhate 5- na ramati bhogā vippajahanti taṁ,
tatthevimaṁ paṭinetha yattha kolaṁ pacissati.
1. pabbajito - simu. 2. maññate - simu. 3. ajacce ca - simu.
4. te me tameva - sīmu. 5. uḍayhate - machasaṁ sīmu.
[bjt page 168] [\x 168/]
531. honti hete mahārāja iddhippattāya 1- nāriyā,
khama deva sujātāya māssā 2- kujjhi 3- rathesabhāti.
6. sujātājātakaṁ.
[pts page 024] [\q 24/]
532. acetanaṁ brāhmaṇa asasuṇantaṁ
jāno ajānantamimaṁ palāsaṁ,
sukhaseyyaṁ pucchasi kissa hetu.
533. dūre suto ceva brahā ca rukkho
dese ṭhito bhūtanivāsarūpo,
tasmā namassāmi imaṁ palāsaṁ
ye cetthā bhūtā te ca dhanassa hetu.
534. so te karissāmi yathānubhāvaṁ.
kataññutaṁ brāhmaṇa pekkhamāno,
kathaṁ hi āgamma sataṁ sakāse
moghāni 4- te asasu pariphanditāni.
535. yo tindurukkhassasa paro 5- pilakkhu
parivārito subbayañño uḷāro,
tasseva mulasmiṁ niṭhi nikhāto
ādāyādo gaccha taṁ uddhārāhi'ti.
7. palāsajātakaṁ.
[pts page 026] [\q 26/]
536. akarambhasate kiccaṁ yaṁ khalaṁ ahuvambhase,
migarāja nāmo nyatthu api kiñci labhāmase.
537. mama lohitabhakkhassa niccaṁ ḷuddāni kubbato,
dantantaragato santo taṁ bahuṁ yampi 6- jīvasi.
538. akataññumakattāraṁ katassa appatikārakaṁ, 7-
yasmiṁ kataññutā natthi niratthi tassa sevanā.
[pts page 027] [\q 27/]
539. yassa 8- sammukhaviṇṇena 9- mittadhammo na labbhati,
anusuyya 10- manakkosaṁ saṇikaṁ tambhā apakkame'ti.
8. javasakuṇajātakaṁ.
1. iḍipattāya, iḍippattāya - si machasaṁ 2. māsu - machasaṁ
3. kujjha - machasaṁ 4. moghā - syā
5. puro milakakhu - machasaṁ paro pilakkho- syā 6. yambhi - si
7. paṭikāraka - machasaṁ appaṭikārakaṁ - syā kārassappaṭikārakaṁ - si
8. yattha - syā 9. samukha - machasaṁ 10. anussuya - machasaṁ.
[pts page 028] [\q 28/]
[bjt page 170] [\x 170/]
540. sabbamidaṁ 1- carimavataṁ ubho dhammaṁ na passare,
ubho sakatiyā cutā yovāyaṁ sajjhāpayati. 2-
yo ca dhammaṁ adhiyati.
[pts page 029] [\q 29/]
541. sālina bhojanaṁ 3- bhuñeja suciṁ maṁsupasevanaṁ,
tasmā etaṁ na sevāmi dhammaṁ isihi sevitaṁ.
542. paribbaja mahā loko 4- pavantaññepi pāṇino,
mā 5- taṁ adhammo ācarito asmā kumbhamivābhidā.
543. dhiratthu taṁ yasalābhaṁ dhanalāhañca brāhmaṇa,
yā vutti vinipātena adhammacaraṇena vā'ti.
9. chavakajātakaṁ. 6-
[pts page 032] [\q 32/]
544. sasamuddapariyāyaṁ mahiṁ sāgarakuṇḍalaṁ
na icche sahanindāya evaṁ sayha vijānahi.
545. dhiratthu taṁ yasalābhaṁ dhanalāhañca brāhmaṇa,
yā vutti vinipātena adhammacaraṇena vā.
546. api ce pattamādāya anāgāro 7- paribbaje,
sāyeva 8- jivikā seyyo yā cādhammena phasanā.
547. api ce pattamādāya anāgāro paribbaje,
aññaṁ abhiṁsayaṁ loke api rajjena taṁ varanti. 10. sayhajātakaṁ.
civaravaggo 9- paṭhamo.
tassuddānaṁ:
vivarañca adeyyasamiddhavaraṁ
atha daddarapāpamahātiraho,
atha kolipalāsamarañca kara
carimaṁ sasamuddavarena dasa.
1. sampadamidaṁ carimaṁ kataṁ sabbaṁ idañca marikataṁ - syā
2. manatachijhāyati - yova mantaṁ adhiyati - sīmu machasaṁ mattejjhāpeti - yova mantaṁ adhiyati- syā
3. odanaṁ - machasaṁ syā 4. buhme - machasaṁ 5. mātvaṁ adhammo ācarito mātvaṁ adhammācarite mā tvaṁ adhammā acari-si syā
6. chavajatatakaṁ - syā 7. anagāro - machasaṁ 8. sā eva - simu 9. kaliṅgavaggo - machasaṁ.
[bjt page 172] [\x 172/]
2. pucimandavaggo
[pts page 034] [\q 34/]
548. uṭṭhehi cora kiṁ sesi ko attho supinena te,
mā taṁ gahesuṁ 1- rājāno gāme kibbiyakārakaṁ.
549. yannu coraṁ gahessanti gāme nibbisakārakaṁ,
kiṁ tattha pucimandassa vane jātassa tiṭṭhato.
550. na tvaṁ assattha jānāsi mama corassa cantaraṁ,
coraṁ gahetvā rājāno gāme kibbisakārakaṁ
appenti nimbasulasmiṁ tasmiṁ me saṅkate mano.
[pts page 035] [\q 35/]
551. saṅkeyya saṅkitabbāni rakkheyyānāgataṁ bhayaṁ,
anāgatabhayā dhīro ubho loke avekkhatī'ti.
1. pucimandajātakaṁ.
[pts page 038] [\q 38/]
552. api kassapamandiyā yuvā sapati hanhi vā,
sabbannaṁ khamate dhīro paṇḍito taṁ titikkhati.
553. sacepi santo vivadanti khippaṁ sandhīyare puna,
bālā pattāva bhijjanti na te samathamajjhagu.
554. ete bhuyyo samāyanti sandhi tesaṁ na jirati,
yo cādhipannaṁ jānāti yo ca jānāti desanaṁ.
555. eso hi uttaritaro hāravāho dhurandharo,
yo paresādhipannānaṁ sayaṁ sandhātumarahatī'ti.
2. kassapamandiyajātakaṁ.
[pts page 042] [\q 42/]
556. yo te hatthe ca pāde ca kaṇṇanāsañca chedayi,
tassa kujjha mahāvīra mā raṭṭhaṁ vinassā idaṁ.
557. yo me hatthe ca pāde ca kaṇṇanāsañca chedayi,
ciraṁ jivatu so rājā na hi kujjhanti mādisā.
[pts page 043] [\q 43/]
558. ahu atitamaddhānaṁ 2- samaṇo khattidipano,
taṁ khantiyāyeva ṭhitaṁ kāsirājā achedayi.
1. maṁ gaṇehayayu gahesuṁ - syā 2. atikamaddhāne - sīmu. machasaṁ syā.
[bjt page 174] [\x 174/]
559. tassa kammasasa pharusassa vipāko kaṭuko ahu,
yaṁ kāsirājā vedesi nirayambhi samappito'ti.
3. khantivādijātakaṁ.
[pts page 047] [\q 47/]
560. dujjīvitaṁ ajivimbha ye sante na dadambase,
vijjamānesu bhogesu dipaṁ nākambha attano.
561. saṭṭhi 1- vassasahassāni paripuṇṇani sabbaso,
niraye paccamānānaṁ kadā anto bhavissati.
562. natthi anto kuto anto na anto patidissati,
tadā hi pakataṁ pāpaṁ mamaṁ 2- tuyhañca mārisā. 3-
563. sohaṁ 4- nanu ito gantvā yoniṁ laddhāna mānāsiṁ,
vadaññu silasampanno kāhāmi kusalaṁ bahu'nti.
4. lohakumbhijātakaṁ.
[pts page 049] [\q 49/]
564. pharusā vata te vācā maṁsaṁ yācanako asi,
kilomasadisi vācā kilomaṁ samma dadāmi te.
[pts page 050] [\q 50/]
565. aṅgametaṁ manussānaṁ hātā loke pavuccati,
aṅgassa sadisi vācā aṅgaṁ samma dadāmi te.
566. tātāti putto vadamāno kampeti bhadayaṁ pitu,
hadayassa sadisi vācā hadayaṁ samma dadāmi te.
567. yassa gāme sakhā natthi yathāraññaṁ tatheva taṁ,
sabbassa sadidi vācā sabbaṁ samma dadāmi te'ti.
5. māṁsajātakaṁ.
[pts page 053] [\q 53/]
568. satta me rohitā macchā udakā thalamubbhatā,
idaṁ brāhmaṇa me atthi etaṁ bhutvā vane vasa.
[pts page 054] [\q 54/]
569. dussa me khettapālassa rattihattaṁ 5- apāhataṁ,
maṁsasulā ca dve godhā ekañca dadhivārakaṁ;
idaṁ brāhmaṇa me atthi etaṁ bhutvā vane vasa.
1. saṭṭhiṁ - sīmu. siyā 2. mama - simu machasaṁ, syā 3. mārisa - simu syā
4. sohi - simu. 5. ratana - sīmu machasaṁ
[bjt page 176] [\x 176/]
570. ambapakkodakaṁ sītaṁ sītacchāyaṁmanoramaṁ.
idaṁ brahmaṇa me atthi etaṁ bhutvā vane vasa.
[pts page 055] [\q 55/]
571. na sasassa tilā atthi na muggā na pi taṇḍulā,
iminā agginā pakkaṁ mamaṁ bhutvā vane vasāti.
6. sasajātakaṁ.
[pts page 057] [\q 57/]
572. matamatameva rodatha
na hi taṁ rodatha yo marissati,
sabbeva sarīradhārino
anupubbena jahanti jīvitaṁ.
573. devamanussā catuppadā
pakkhigaṇā uragā 1- ca bhogino.
sambhi sarire anissarā
ramamānāva jahanti jīvitaṁ.
574. evañcalitaṁ asaṇṭhitaṁ
sukhasukkhaṁ manujesu apekkhiya,
kanditaruditaṁ niratthakaṁ
kiṁ vo sokagaṇāhikirare.
575. dhuntā 2- soṇḍā akatā
khālā 3- surā ayogino,
dhīraṁ maññanti bāloti
ye dhammassa akovidāti.
7. matarodanajātakaṁ.
[pts page 062] [\q 62/]
576. yantaṁ vasantasamaye kaṇaveresu hānusu,
sāmaṁ bāhāya piḷesi sā taṁ ārogyabravi.
[pts page 063] [\q 63/]
577. ambho na kira saddheyyaṁ yaṁ vāto sabbataṁ vahe,
pabbatañce vahe vāto sabbampi yaṭhaviṁ vahe;
yattha sāmā kālakatā sā maṁ ārogyamabravi.
578. na ceva sā kālakatā na ca sā aññamicchati,
etabhattā kira sāmā tameva abhikaṅkhati.
1. athava - sīmu 2. dhuttāva - machasaṁ 3. surāvirā - machasaṁ.
[bjt page 178] [\x 178/]
579. asanthukaṁ maṁ cirasanthutena
nimini sāmā adhuvaṁ dhuvena,
mayāpi sāmā nimineyya aññaṁ
ito ahaṁ durataraṁ gamissanti.
8. kaṇaverajātakaṁ.
[pts page 065] [\q 65/]
580. susukhaṁ vata jivāmi labhāmi ceva bhuñjituṁ
paripanthe ca tiṭṭhāmi kānu 1- bhante gati mama.
581. mano ce te na panamati pakkhī pāpassa kammuno,
avyāvaṭassa bhadrassa na pāpamupalippati.
582. √ātako no nisinnoti bahu āgacchate jano,
paṭicca kammaṁ phusati tasmiṁ me saṅkate mano.
[pts page 066] [\q 66/]
583. paṭicca kammaṁ na phusati mano ce nappadussati,
appossukkassa bhadrassa na pāpamupalippatī'ti.
9. tittirajākataṁ.
[pts page 069] [\q 69/]
584. succajaṁ vata naccaji vācāya adadaṁ giriṁ,
kimbhi tassaṁ caṁntassa vācā adada pabbataṁ.
585. yaṁ hi kayirā taṁ hi vade yaṁ na kayirā na taṁ vade,
akarontaṁ bhāsamānaṁ parijānanti paṇḍitā.
586. rājaputta namo tyatthu sacce dhamme ṭhitovasi,
yasasa te vyasanaṁ patto saccasmiṁ ramate mano.
[pts page 070] [\q 70/]
587. yā daḷidadī daḷiddassa aḍḍhā aḍḍhassa kittimā,
sa bhissa paramā bhariyā sahiraññassa itthiyoti.
10. succajajātakaṁ.
pucimandavaggo dutiyo
tassuddānaṁ:
atha corasakassapakhantivaro
dujjivitatā ca varāpharusā,
atha sasamatañca vasantasukhaṁ
succajaṁ vata navacajitā ca dasa.
1. kāsu machasaṁ kāsu - si.
[bjt page 180] [\x 180/]
3. kuṭidusakavaggo
[pts page 073] [\q 73/]
588. manussasseva te sīsaṁ hatthapādā ca vānara,
atha kena nu vaṇṇe agāraṁ te na vijjati.
589. manussasseva me sīsaṁ hatthapādā ca siṅgila
yāhu seṭṭhā manussesu sā me paññāna vijjati.
590. anavaṭṭhitacittassa lahucittassa dubbhino 1-,
niccaṁ addhuvasilassa suvibhāvo 2- na vijjati.
[pts page 074] [\q 74/]
591. so karassu anubhāvaṁ vitivattassu siliyaṁ.
sitavātaparittāṇaṁ karassu kuṭikaṁ kapiti.
1. kuṭidusakajātakaṁ.
[pts page 077] [\q 77/]
592. daddabhāyati 3- bhaddante yasmiṁ dese vasāmahaṁ,
ahampetaṁ na jānāmi kimetaṁ daddabhāyati.
593. kheluvaṁ patitaṁ 4- sutvā daddabhanti 5- saso javi,
sasassa vacanaṁ sutvā santattā migavāhini.
594. appatvā padaviññāṇaṁ paraghosānusārino,
pamādaparamā bālā te honti parapattiyā.
[pts page 078] [\q 78/]
595. ye ca sīlena sampannā paññāyupasame ratā,
"ārakā viratā dhīrā na honti parapattiyāti.
2. daddabhajākakaṁ. 7-
[pts page 080] [\q 80/]
596. dvayaṁ yāvanako rāja brahmadatta nigacchati,
alābhaṁ dhanalābhaṁ vā evaṁ dhammā hi yācanā.
597. yācanaṁ rodanaṁ āhu pañcālānaṁ rathesabha,
yo yācanaṁ paccakkhāti tamāhu paṭirodanaṁ.
598. mā maddasaṁsu 80 rodantaṁ pañcālā susamāgatā,
tuvaṁ vā paṭirodantaṁ tasmā icchāmahaṁ raho.
1. dubhino - simu. 2. sukhabhāvo - simu 3. dadadubhāyati - machasaṁ.
4. khelalaṁ nipatita - simu 5. dahakakanti - simu 6. āratā - simu
7. dudadubha jātakaṁ - machasaṁ 8. mā addasasu - machasaṁ - syā.
[bjt page 182] [\x 182/]
[pts page 081] [\q 81/]
599. dadāmi te brāhmaṇa rohiṇinaṁ
gavaṁ sahassaṁ saha puṅgavena,
ariyo hi ariyassa kathaṁ na dajje 1-
sutvāna gāthā tava dhamyuttā'ti.
3. buhmadattajātakaṁ.
[pts page 082] [\q 82/]
600. kalyāṇarūpo vatayaṁ catuppado
subhaddako ceva supesalo ca,
yo brāhmaṇaṁ jātimantupapannaṁ
apacāyati meṇḍavaro yasassi.
[pts page 083] [\q 83/]
601 mā brāhmaṇa ittaradassanena
vissāsamāpajji catuppadassa,
daḷhappamāraṁ abhikaṅkhamāno
apasakkati2 dassati suppahāraṁ.
602. ūraṭṭhi bhaggaṁ patito khāribhāro 3-
sabbaṁ bhaṇḍaṁ brāhmaṇassidhahinnaṁ,
khāhāpaggayha nandati.
abhidhāvathā haññate buhmacāri
603. evaṁ so nihato seti yo apūjaṁ namassati, 4
yathāhamajja pahaṭo hato meṇḍena dummatī'ti.
4. cammasāṭakajātakaṁ.
[pts page 085] [\q 85/]
604. samaṇaṁ taṁ maññamāno upagacchiṁ asaññataṁ,
so maṁ daṇḍena pāhāsi yathā assamaṇo tathā.
605. kiṁ te jaṭāhi dummedha kiṁ te ajinasāṭiyā,
abbhantaraṁ te gahanaṁ bāhiraṁ parimajjasi.
606. ehi godha nivattassu bhuñja sālinamodanaṁ,
telaṁ loṇañca me atthi pahutaṁ 5-mayha pipphali.
[pts page 86] [\q 86/]
607. esa bhiyyo pavekkhāmi vammikaṁ pataporisaṁ,
telaṁ loṇañca kittesi ahitaṁ mayha pipphaliti.
5. godhajātakaṁ.
[pts page 087] [\q 87/]
606. kāyena yo nāvahare vācāya na musā bhaṇe,
yaso laddhā namajjeyya 6- sa ve kakkārumarahati.
1. dajjā - machasaṁ 2. avasakkati - simu, syā
3. ūruṭṭha bhaggaṁ pavaṭṭito khārihāro- sabbaṁbhaṇḍaṁ brāhmaṇassa hinnaṁ
bāhāyapaggayyakandati- abhidhāvata haññate brahmacāri - machasaṁ ūraṭṭhibhaggā patito khāribha ro- sabbaṁbhaṇaḍaṁ buhmaṇassevabhinnaṁ ubhopi khāhā paggayehavakandati- abhidhāvatha haññati brahamacāriṁ syā.
4. pasaṁsati - simu. 5. mayhaṁ pipaphali - machasaṁ 6. majjeyyu - machasaṁ, syā
[pts page 088] [\q 88/]
[bjt page 184] [\x 184/]
609. dhammena vittameseyya na nikatyā dhanaṁ hare,
bhoge laddhā na majjeyya sa ve kakkārumarahati.
610. yassa cittaṁ ahāliddaṁ saddhā ca acirāgini,
eko sāduṁ na bhuñjeyya sa ce kakkārumarahati.
[pts page 089] [\q 89/]
611. sammukhā vā pārokkhā 1- vā yo sante na paribhāsati,
yathāvādi tathākāri sace kakkārumarahatiti.
6. kakkārujākataṁ.
[pts page 091] [\q 91/]
612. vāti cāyaṁ tato gandho yatthā me vasati piyā,
dare ito hi kākāti yattha me nirato mano.
613. kathaṁ samudda matari kathaṁ atari 2- kekhukaṁ,
kathaṁ satta samuddani kathaṁ simbalimāruhi.
[pts page 092] [\q 92/]
614. tayā samuddamatariṁ tayā atari kekhukaṁ,
tayā satta samuddāni tayā sambalimāruhiṁ,
615. dhiratthu maṁ mahākāyaṁ dhiratthu maṁ acetanaṁ,
yattha jāyāyahaṁ jāraṁ āvahāmi vahāmi cāti.
7. kākātījātakaṁ.
[pts page 095] [\q 95/]
616. bahantaṁ vijjati hoti tehi kimme bhavissati, 3-
tasmā etaṁ na socāmi piyaṁ sammillabhāsiniṁ. 4-
617. taṁ tañce anusoceyya 5- yaṁ yaṁ tassa na vijjati,
antānamanusoceyya sadā maccuvasaṁ gataṁ. 6-
618. naheva ṭhitaṁ nāsinaṁ na sayānaṁ na paddhaguṁ,
yāva pāti nimmisati tatrāpi sarati vayo.
619. tatthantani 7- vatappaddhe vinābhāve asaṁsaye,
bhūtaṁ sesaṁ dayitabbaṁ vitaṁ ananusociyanti. 8-
8. ananusociyajātakaṁ.
1. tirokkhā vā - simu 2. patari - simu 3. tehi me kiṁ bhavissati - simu
4. sampilla bhāsinaṁ - machasaṁ 5. taṁtaṁ anusoceyyaṁ - machasaṁ
6. sadā vaccuvasaṁ pattaṁ - machasaṁ 7. tatthāttani - simu vātappāttho syātatthattati vata bandho - machasaṁ 8. mataṁ taṁ - machasaṁ - ananusoviyaṁ.
[bjt page 186] [\x 186/]
[pts page 098] [\q 98/]
620. yaṁ antapānassa pure labhāma
taṁdāni sākhāmigameva gacchati,
gacchāmadāni vanameva rādha
asakkatā vasma dhanañajayāya. 1-
621. lābho alābho ayaso yaso ca
nindā pasaṁsā ca sukhañca dukkhaṁ,
ete aniccā manujesu dhammā
mā sovi kiṁ sovasi poṭṭhapāda.
[pts page 099] [\q 99/]
622. addhā tuvaṁ paṇḍitakosi rādha
jānāsi atthāni anāgatāni,
kathannu sākhāmigaṁ dakkhisāma
niddhāpitaṁ rājakulatova jammaṁ.
623. cāleti kaṇṇaṁ bhaṭikuṁ karoti
muhuja muhuṁ bhāyayate kumāre,
sayameva taṁ kāhati kāḷabāhu
yenārakā ṭhassati antapānāti.
9. kāḷabāhujātakaṁ.
[pts page 100] [\q 100/]
624. sīlaṁ kireva kalyāṇaṁ sīlaṁ loke anuttaraṁ,
passa ghoraviso nāgo silavāti na haññati.
625. yāvadevassahu kiñci tāvadeva akhādisuṁ,
saṅgamma kuḷalā loke na hiṁsanti akiñcanaṁ.
[pts page 101] [\q 101/]
626. sukhaṁ nirāsā supati āsā phalavati sukhā,
āsaṁ nirāsaṁ katvāna sukhaṁ supati piṅgalā.
627. na samādhiparo atthi asmiṁ loke parambhi ca,
na paraṁ nāpi attānaṁ vihiṁsati samāhito'ti.
10. sīlavīmaṁsajātakaṁ.
kuṭidusakavaggo tatiyo.
tassuddānaṁ:
samanussa saddadabha yācanako
atha meṇḍavaruttama godhavaro,
atha kāya sakekhuka bhotivaro
atha rādha susilavarena dasa.
1. dhanañjayāyaṁ - machasaṁ.
[bjt page 188] [\x 188/]
4. kokālika vaggo
[pts page 103] [\q 103/]
628. yo ce kāle asampatte ativelaṁ pabhāsati,
evaṁ so nihato seti kokilāyiva atujo.
629. na hi santhaṁ sunisitaṁ visaṁ halāhalaṁ iva,
evaṁ nikaṭṭhe 1- pāteti vācā dubbhāsitā yathā.
630. tasmā kāle akāle ca vācaṁ rakkheyya paṇḍito,
nātivelaṁ pabhāseyya api attasamamhi vā
631. yo ca kāle mitaṁ bhāse matipubbo vicakkhaṇo.
sabbe amitte ādeti supaṇṇo uragaṁ imā'ti.
1. kokālikajātakaṁ.
[pts page 105] [\q 105/]
632. api hantvā bhato brūti jetvā jitoti bhāsati,
pubbamakkhāyino rāja ekadatthuṁ 2- na saddahe.
633. tasmā paṇḍitajātiyo suṇeyya itarassa pi,
ubhintaṁ vacanaṁ sutvā yathā dhammo tathā kāre.
634. alaso gihī kāmabhogi na sādhu
asaññato pabbajito na sādhu, rājā na sādhu anisammakāri
yo paṇḍito kodhano taṁ na sādhu.
[pts page 106] [\q 106/]
635. nisamma khattiyo kayirā nātisamma disampati,
nisamma kārino 3- rājā yaso kitti ca vaḍḍhatī'ti.
2. rathalaṭṭhijātakaṁ.
[pts page 108] [\q 108/]
636. tadeva me tvaṁ vidiko vanamajjhe rathesabha,
yassa te khaggabaddhassa 4- sannaddhassa tiriṭino
assatthadumasākhāya pakkā 5- godhā palāyatha.
637. name namantassa bhaje hajantaṁ
kiccānu kubbassa kareyya kiccaṁ,
nānatthakāmassa kāreyya atthaṁ
asambhajantampi na sambhajeyya.
1. nikaḍḍhe - simu nikkaḍhe - syā 2. ekadatthu - sīmu aññatthu - machasaṁ
3. rañño - sīmu 4. khandhassa - simu 5. pakkagodhā - simu, machasaṁ.
[bjt page 190] [\x 190/]
638. caje cajantaṁ vanathaṁ na kayirā
apetacittena na sambajeyya,
dvijo dumaṁ khiṇaphalanti 1- ñātvā
aññaṁ samekkheyya mahā hi loko.
[pts page 109] [\q 109/]
619. so te karissāmi yathānubhāvaṁ.
kataññutaṁ khattiye pekkhamāno,
sabbañca te issariyaṁ dadāmi
yassicchisi tassa tuvaṁ dadāmiti.
3. pakkagodhajātakaṁ.
[pts page 111] [\q 111/]
640. gavañce taramānānaṁ jimbhaṁ gacchati puṅgavo,
sabbā tā jimbhaṁ gacchanti nette jimbhaṁ gate sati.
641. evameva manussesu yo hoti seṭṭhasammato,
sabbaṁ raṭṭhaṁ dukhaṁ seti rājā ce hoti adhammiko.
642. gavañce taramānānaṁ ujuṁ gacchati puṅgavo,
sabbātā ujuṁ gacchanti nette upujate sati.
643. evameva manussesu yo hoti seṭṭhasammato,
so cepi dhammaṁ carati pageva itarā pajā
sabbaṁ raṭṭhaṁ sukhaṁ seti rājā ce hoti dhamamiko'ti.
4. rājovādajākataṁ.
[pts page 113] [\q 113/]
644. brahā pavaḍḍhakāyo 2- so dighadāṭho ca jamukhuka,
na tvaṁ tamhi kule jāto yattha gaṇhanti kuñjaraṁ.
[pts page 114] [\q 114/]
645. asīho sīhamānena yo attānaṁ vikubbati,
kotthuva 3- gajamāsajja seti bhumyā anutthunaṁ.
646. yasassino uttamapuggalassa
sañjātakhandhassa mahabbalassa,
asamekkhiya thāmabalupapattiṁ
sa seti nāgena hatova 4- jambuko.
647. yo cidha kammaṁ kurute pamāya
thāmabalaṁ attani saṁviditvā,
jappena mantena suhāsitena
parikkhavā so vipulaṁ jinātī'ti.
5. jambukajākataṁ.
1. khiṇaphalaṁ ca - simu 2. pavaddhakāyā - machasaṁ 3. kutthuva - simu
4. hatoyaṁ - machasaṁ, syā
[pts page 117] [\q 117/]
[bjt page 192] [\x 192/]
648. tiṇaṁ tiṇanti lapasi ko nu te tiṇamāhari,
kinturu te tiṇakiccatthi tiṇameva pabhāsasi.
649. idhāgamā brahmācāri brahā chatto bahussuto,
so me sabbaṁ samādāya tiṇaṁ nikkhippa gacchati.
[pts page 118] [\q 118/]
650. evetaṁ hoti kattabba. appena bahumicchatā,
sabbaṁ sakassa ādānaṁ anādānaṁ tiṇassa ca
cāṭisu pakkhipitvāna 1- tattha kā paridevanā.
651. silavanto na kubbanti bālo sīlāni kubbati,
aniccasīlaṁ dussilyaṁ 2- kiṁ paṇḍiccaṁ karissatī'ti.
6. brahāchattajātakaṁ.
[pts page 120] [\q 120/]
652. na te pīṭhamadāyimhā na pānaṁ napi bhojanaṁ,
brahmacāri khamassu me etaṁ passāma accayaṁ.
653. nevābhisajjāmi na cāpi kuppe
na cāpi me appiyamāsi kiñci,
athopi me āsi manovitatto
etādiso nūna kulassa dhammo.
654. esasmākaṁ kule dhammo pitupitāmaho sadā,
āsanaṁ udakaṁ pajjaṁ sabbetaṁ nipadāmase.
655. esasmākaṁ kule dhammo pitupitāmaho sadā,
sakkaccaṁ upatiṭṭhāma uttamaṁ viya ñātakanti.
7. pīṭhajātakaṁ.
[pts page 123] [\q 123/]
656. viditaṁ thusaṁ undurānaṁ viditaṁ pana taṇḍulaṁ
thusaṁ thulaṁ vivajjetvā taṇḍulaṁ pana khādare.
[pts page 124] [\q 124/]
657. yā mannanā araññasmiṁ yā ca gāme nikaṇṇikā,
yañcetaṁ iticitica etampi viditaṁ maya.
658. dhammena kira jātassa pitā puttassa makkaṭo,
daharasseva santassa dantehi phalamañchidā.
[pts page 125] [\q 125/]
659. yametaṁ parisappasi 3- ajakāṇova sāsape,
yopāyaṁ heṭṭhato sesi 4- etampi viditaṁ mayā'ti.
8. thusajātakaṁ.
1. tiṇassa cāṭisu gato - syā 2. dussīlaṁ - sīmu 3. parisapepasi - machasaṁ
4. seti - sīmu.
[pts page 128] [\q 128/]
[bjt page 194] [\x 194/]
660. adassanena morassa sikhino mañjubhāṇino,
kākaṁ tattha apūjesuṁ maṁsena ca phalena ca.
661. yadā ca sarasampanno moro baverumāgamā,
atha lābho ca sakkāro vāyasassa ahāyatha.
662. yā nupajjati buddho dhammarājā pahaṅkaro,
tā aññe apūjesuṁ puthu samaṇabrāhmaṇe.
663. yadā ca sarasampanno buddho dhammamadesayi,
atha lābho ca sakkāro titthiyānaṁ ahāyathā'ti.
9. bāverujātakaṁ.
[pts page130] [\q 130/]
664. adāsi dānini pure visayha
dadato ca te byadhammo
ito parañce na dadeyya dānaṁ
tiṭṭheyyuṁ te saññamantassa bhogo.
[pts page 131] [\q 131/]
665. anariyamariyena sahassanetta
suduggatenāpi akiccamāhu,
mā vo dhanaṁ taṁ janinda ahuvā 1-
yambhogahetu vijahema saddhaṁ.
666. yena eko ratho yāti yāti tena paro ratho,
porāṇaṁ nihitaṁ vattaṁ vattataññeca vāsava.
667. yadi hesasti dassāma asante kiṁ dadāmase,
evaṁ bhūtāpi dassāma mā dānaṁ pamadāmhase'ti.
10. visayhajātakaṁ.
kokālivaggo catuttho.
tassuddānaṁ:
ativelaṁ pahāsati jinavaro
vanamajjherathesabhajimbhagamo,
atha jambutiṇāsanapiṭhavaraṁ
atha taṇḍula mora visayha dasa.
1. ahudevarāja - sīmu.
[pts page 133] [\q 133/]
[bjt page 196] [\x 196/]
5. cuḷakuṇālavaggo
[pts page 133] [\q 133/]
668. narānamārāmakarāsu nārisu
anekacittāsu aniggahāsu ca,
sabbantanāpitikarāpi ce siyā
na vissase titthasamā hi nāriyo.
669. yaṁ ce disvā kaṇḍalari kintarānaṁ 1-
sabbitthiyo naramanti agāre,
taṁ tādisaṁ maccaṁ cajitvā hariyā
aññaṁ disvā purisaṁ piṭhasappiṁ 2-
670. khakassa ca pāvārikassa rañño
accanatakāmānugatassa hariyā,
avācari baddhavasānugassa
kaṁ vā itthi nāticare tadaññaṁ.
671. piṅgiyāni sabbalokissarassa
rañño piyā brahmadattassa bhariyā
avācari baddhavasānugassa
taṁ vāpi sā nājjhagā kāmakāminī'ti.
1. kintarijātakaṁ 3-
[pts page 133] [\q 133/]
672. asakkhiṁ vata attānaṁ uddhātuṁ udakā thalaṁ,
na dānāhaṁ puna tuhayaṁ vasaṁ gacchāmi vārija.
673. alametehi ambehi jambuhi panasehi ca,
yāni pāraṁ samuddassa varaṁ mayhaṁ udumbaro.
674. yo ca appatitaṁ atthaṁ na khippamanukhujjhati,
amittavasamanevati pacchā ca anutappati.
[pts page 134] [\q 134/]
675. yo ca appatitaṁ atthaṁ na khippameva nibodhati,
muccate sattusambādhā na ca pacchātappatī'ti. 2. vānarajātakaṁ.
1. yaṁva disvā kittari kinnarānaṁ - machasaṁ yañca disvā kintara kinnarinaṁ - syā
2. piṭhasabbi - machasaṁ. 3. kuṇḍalika jātakaṁ. - syā
[bjt page 198] [\x 198/]
676. avasimbhā tavāgāre niccaṁ sakkatapujitā,
tvameva dāni ca'kari 1- handa rāja vajāmahaṁ.
677. yo ve kate paṭikate kibbise paṭikibbise,
evaṁ taṁ sammati veraṁ masa kuntini māgamā.
[pts page 136] [\q 136/]
678. na katassa ca kattā ca metti sandhiyate puna,
bhadayaṁ nānujānāti gacchaññeva rathesabha.
679. katassa ceva kattā ca metti sandhiyate puna,
dhirānaṁ no ca bālānaṁ vasa kuntini māgamā'ti.
3. kuntinījātakaṁ.
[pts page 138] [\q 138/]
680. yo nīliyaṁ maṇḍayati saṇḍāsena vihaññati,
tassa sā vasamanvetu yā te ambe avāhari.
681. visaṁ vā pañca visaṁ 2- vā ūnatiṁsaṁva jātiyā,
tādisā patimāladdhā yā te ambe avāhari.
[pts page 139] [\q 139/]
682. dīghaṁ gacchatu addhānaṁ ekikā 3- abhisāriyā,
saṅkete pati māddasa yā te ambe avāhari.
683. alaṅkatā suvasanā mālini candanussadā,
ekikā sayane setu yā te ambe avāhariti.
4. ambacorajātakaṁ.
1. makari - machasaṁ 2. paṇṇu visaṁ - si 3. abhisārikā - si
[pts page 140] [\q 140/]
[bjt page 200] [\x 200/]
684. vanaṁ yadaggi dahati pāvako naṇhavantani,
kathaṁ karosi pacalaka evaṁ dandhaparakkamo.
685. bahuni rukkhajiddāni pathavyā 1- vivarāni ca,
tāni ce nābhisambhoma hoti no kālapariyāyo.
[pts page 141] [\q 141/]
686. yo dandhakāle tarati taraṇiye ca dandhati,
sukkhapaṇṇaṁva akkamma atthaṁ bhañjati attano.
687. yo dandhakāle dandheti taraṇiye ca tārayi,
sasiva rattiṁ vibhajaṁ tassattho paripuratī'ti.
5. gajakumbhajātakaṁ.
[pts page 144] [\q 144/]
688. manussindaṁ jahitvāna sabbakāmasamiddhinaṁ,
kathaṁ nu bhagavā kesi kappassa ramati assame.
689. sādhuni ramaṇiyāni santi vakkhā manoramā,
subhāsitāni kappassa nārada ramayanti maṁ.
690. sālinaṁ odanaṁ bhuñeja sucimaṁsupasecanaṁ,
kathaṁ sāmākanivāraṁ aloṇaṁ chādayanti taṁ.
[pts page 145] [\q 145/]
691. asāduṁ yadi vā sāduṁ 3- appaṁ vāyadi vā bahuṁ,
vissattho yattha bhuñejayya vissāsaparamā rasāti.
6. kesamajātakaṁ. 4-
[pts page 146] [\q 146/]
692. sabbāyasaṁ kuṭamatippamāṇaṁ
paggayha so tiṭṭhati antalikkhe,
rakkhāya me tvaṁ vihito nusajja
udāhu me vāyamase vadhāya.
693. duto ahaṁ rājidha rakkhasānaṁ.
vadhāya tuyhaṁ pahitohamasmi,
indo ca taṁ rakkhati devarājā
tenuttamaṅgaṁ na te phālayāmi. 5-
1. pathabyā - machasaṁ 2. rājakumbhajātakaṁ - machasaṁ 3. sāduṁ vāyadi vā sāduṁ - machasaṁ 4. kesijātakaṁ - machasaṁ 5. nabhiphalayāmi - sīmu
[bjt page 202] [\x 202/]
694. sace ca maṁ rakkhati devarājā
devānamindo maghavā sujampati,
kāmaṁ pisāvā kandantu sabbe
na santase rakkhasiyā pajāya.
[pts page 147] [\q 147/]
695. kāmaṁ nandantu kumbhaṇḍā sabbepaṁsupisācakā,
nālaṁ pisācā yuddhāya mahatī sā vibhiṁsikāti.
7. ayakuṭajātakaṁ.
[pts page 148] [\q 148/]
696. araññā 1- gāmamāgamma kiṁ sīlaṁ kiṁ vataṁ ahaṁ,
purisaṁ tāna seveyyaṁ taṁ me akkhāhi pucchito.
697. yo taṁ vissāsaye tāta vissāsañca khameyya te,
sussusi ca titakkhi ca taṁ bhajehi ito gato.
698. yassa kāyena vācāya manasā natthi dukkaṭaṁ,
orasiva patiṭṭhāya taṁ bhajehi ito 2- gato.
699. haḷiddarāgaṁ kapicittaṁ purisaṁ rāgavirāginaṁ,
tādisaṁ tāta mā sevi nimmanussampi ce siyā'ti.
8. āraññajātakaṁ.
[pts page 151] [\q 151/]
700. neva itthisu sāmaññaṁ napi bhakkhesu sārathi,
athassa sandhibhedassa passa yāva sucintitaṁ.
701. asi tikkhova maṁsamhi pesuññaṁ parivattati,
yatthusabhañca sīhañca bhakkhayanti migādhamā.
702. imaṁ so sayanaṁ seti yayimaṁ passasi sārathi,
yo vācaṁ sandhibhedassa pisunassa nibodhati.
1. arañña - machasaṁ 2. taṁ bhajeyyāsitogato - machasaṁ
[bjt page 204] [\x 204/]
703. te janā sukhamedhanti narā saggagatāriva,
yo vācaṁ sandhibhedassa nāva bodhenti 1- sārathi'ti.
9. sandhibhedajātakaṁ.
[pts page 152] [\q 152/]
704. hanti hatthehi pādehi mukhañca parisumbhati,
sa ve rāja piyo hoti kaṁ tenamabhipassasi.
705. akkosati yathākāmaṁ āgamañcassa na icchati,
sa ce rāja piyo hoti kaṁ tenamabhipassasi.
706. abbhakkhāti abhutena alikenamabhisāraye,
sa ce rāja piyo hoti kaṁ tenamabhipassasi.
707. haraṁ antañca pānañca vatthasenāsanāni ca,
aññadatthu harā santā te ve rāja piyā honti,
kaṁ tena mabhipassasiti.
10. devatāpañho
cuḷakuṇālavaggo pañcamo.
tassuddānaṁ:
narānaṁ asakkhivasimbhavaro
niliyamaggivarañca puna,
puna rasāyasakuṭavaro
tathāraññasārathi hanti dasa.
catukkanipāto niṭṭhito.
tatra vagguddānaṁ:
vivaraṁ pucimandañca
kuṭidusaṁ bahuhāṇakaṁ,
cuḷakuṇālavaggo so
pañcamo suppakāsitoti.
1. bodhanti - sīmu.
[pts page 153] [\q 153/]
[bjt page 206. [\x 206/] ]
pañcakanipāto
1. maṇikuṇḍalavaggo
708. jino 1- rathassa 2- maṇikuṇḍale ca
putte ca dāre ca tatheva jino,
sabbesu bhogesu asesitesu
kasmā na santappasi sokakāle.
[pts page 154] [\q 154/]
709. pubabe va maccaṁ vijahanti bhogā
macco vā te 3- pubbataraṁ jahāti,
asassatā bhogino kāmakāmi
tasmā na socāmabaṁ sokakāle.
710. udeti āpurati 4- veti cando
atthaṁ tapetvāna 5- paleti suriyo,
viditā mayā sattuka lokadhammā
tasmā na socāmahaṁ sokakāle.
711. alaso gihi kāmabhogi na sādhu
asaññato pabbajito na sādhu,
rājā na sādhu anisammakāri
yo paṇḍito kodhano taṁ na sādhu.
712. nisamma khantiyo kayirā nānisamma disampati,
nisamma kārino rañño yaso kinti ca vaḍḍhatīti.
1. maṇikuṇḍalajātakaṁ.
[pts page 156] [\q 156/]
713. kinnu santaramānova lāyitvā haritaṁ tiṇaṁ,
khāda khādāti vilapi gatasattaṁ jaraggava.
714. na hi attena pātena mato goṇo samuṭṭhahe,
tvañca tucchaṁ vilapasi yathā taṁ dummati tathā.
715. yatheva tiṭṭhati sīsaṁ hatthapādā ca vāḷadhi,
sotā tatheva tiṭṭhanti maññe goṇo samuṭṭhahe.
1. janno - syā, machasaṁ 2. raṭṭhassa - syā 3. macco dhane - machasaṁ, sīmu